Declension table of ?caṭitavat

Deva

NeuterSingularDualPlural
Nominativecaṭitavat caṭitavantī caṭitavatī caṭitavanti
Vocativecaṭitavat caṭitavantī caṭitavatī caṭitavanti
Accusativecaṭitavat caṭitavantī caṭitavatī caṭitavanti
Instrumentalcaṭitavatā caṭitavadbhyām caṭitavadbhiḥ
Dativecaṭitavate caṭitavadbhyām caṭitavadbhyaḥ
Ablativecaṭitavataḥ caṭitavadbhyām caṭitavadbhyaḥ
Genitivecaṭitavataḥ caṭitavatoḥ caṭitavatām
Locativecaṭitavati caṭitavatoḥ caṭitavatsu

Adverb -caṭitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria