Declension table of ?caṭitavat

Deva

MasculineSingularDualPlural
Nominativecaṭitavān caṭitavantau caṭitavantaḥ
Vocativecaṭitavan caṭitavantau caṭitavantaḥ
Accusativecaṭitavantam caṭitavantau caṭitavataḥ
Instrumentalcaṭitavatā caṭitavadbhyām caṭitavadbhiḥ
Dativecaṭitavate caṭitavadbhyām caṭitavadbhyaḥ
Ablativecaṭitavataḥ caṭitavadbhyām caṭitavadbhyaḥ
Genitivecaṭitavataḥ caṭitavatoḥ caṭitavatām
Locativecaṭitavati caṭitavatoḥ caṭitavatsu

Compound caṭitavat -

Adverb -caṭitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria