Declension table of ?caṭiṣyat

Deva

NeuterSingularDualPlural
Nominativecaṭiṣyat caṭiṣyantī caṭiṣyatī caṭiṣyanti
Vocativecaṭiṣyat caṭiṣyantī caṭiṣyatī caṭiṣyanti
Accusativecaṭiṣyat caṭiṣyantī caṭiṣyatī caṭiṣyanti
Instrumentalcaṭiṣyatā caṭiṣyadbhyām caṭiṣyadbhiḥ
Dativecaṭiṣyate caṭiṣyadbhyām caṭiṣyadbhyaḥ
Ablativecaṭiṣyataḥ caṭiṣyadbhyām caṭiṣyadbhyaḥ
Genitivecaṭiṣyataḥ caṭiṣyatoḥ caṭiṣyatām
Locativecaṭiṣyati caṭiṣyatoḥ caṭiṣyatsu

Adverb -caṭiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria