Declension table of ?caṭiṣyat

Deva

MasculineSingularDualPlural
Nominativecaṭiṣyan caṭiṣyantau caṭiṣyantaḥ
Vocativecaṭiṣyan caṭiṣyantau caṭiṣyantaḥ
Accusativecaṭiṣyantam caṭiṣyantau caṭiṣyataḥ
Instrumentalcaṭiṣyatā caṭiṣyadbhyām caṭiṣyadbhiḥ
Dativecaṭiṣyate caṭiṣyadbhyām caṭiṣyadbhyaḥ
Ablativecaṭiṣyataḥ caṭiṣyadbhyām caṭiṣyadbhyaḥ
Genitivecaṭiṣyataḥ caṭiṣyatoḥ caṭiṣyatām
Locativecaṭiṣyati caṭiṣyatoḥ caṭiṣyatsu

Compound caṭiṣyat -

Adverb -caṭiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria