सुबन्तावली ?चटत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाचटत् चटन्ती चटती चटन्ति
सम्बोधनम्चटत् चटन्ती चटती चटन्ति
द्वितीयाचटत् चटन्ती चटती चटन्ति
तृतीयाचटता चटद्भ्याम् चटद्भिः
चतुर्थीचटते चटद्भ्याम् चटद्भ्यः
पञ्चमीचटतः चटद्भ्याम् चटद्भ्यः
षष्ठीचटतः चटतोः चटताम्
सप्तमीचटति चटतोः चटत्सु

अव्यय ॰चटतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria