सुबन्तावली ?चटत्

Roma

पुमान्एकद्विबहु
प्रथमाचटन् चटन्तौ चटन्तः
सम्बोधनम्चटन् चटन्तौ चटन्तः
द्वितीयाचटन्तम् चटन्तौ चटतः
तृतीयाचटता चटद्भ्याम् चटद्भिः
चतुर्थीचटते चटद्भ्याम् चटद्भ्यः
पञ्चमीचटतः चटद्भ्याम् चटद्भ्यः
षष्ठीचटतः चटतोः चटताम्
सप्तमीचटति चटतोः चटत्सु

समास चटत्

अव्यय ॰चटन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria