Declension table of ?caṭat

Deva

MasculineSingularDualPlural
Nominativecaṭan caṭantau caṭantaḥ
Vocativecaṭan caṭantau caṭantaḥ
Accusativecaṭantam caṭantau caṭataḥ
Instrumentalcaṭatā caṭadbhyām caṭadbhiḥ
Dativecaṭate caṭadbhyām caṭadbhyaḥ
Ablativecaṭataḥ caṭadbhyām caṭadbhyaḥ
Genitivecaṭataḥ caṭatoḥ caṭatām
Locativecaṭati caṭatoḥ caṭatsu

Compound caṭat -

Adverb -caṭantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria