सुबन्तावली ?चटन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाचटन्ती चटन्त्यौ चटन्त्यः
सम्बोधनम्चटन्ति चटन्त्यौ चटन्त्यः
द्वितीयाचटन्तीम् चटन्त्यौ चटन्तीः
तृतीयाचटन्त्या चटन्तीभ्याम् चटन्तीभिः
चतुर्थीचटन्त्यै चटन्तीभ्याम् चटन्तीभ्यः
पञ्चमीचटन्त्याः चटन्तीभ्याम् चटन्तीभ्यः
षष्ठीचटन्त्याः चटन्त्योः चटन्तीनाम्
सप्तमीचटन्त्याम् चटन्त्योः चटन्तीषु

समास चटन्ति चटन्ती

अव्यय ॰चटन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria