Declension table of ?caṭantī

Deva

FeminineSingularDualPlural
Nominativecaṭantī caṭantyau caṭantyaḥ
Vocativecaṭanti caṭantyau caṭantyaḥ
Accusativecaṭantīm caṭantyau caṭantīḥ
Instrumentalcaṭantyā caṭantībhyām caṭantībhiḥ
Dativecaṭantyai caṭantībhyām caṭantībhyaḥ
Ablativecaṭantyāḥ caṭantībhyām caṭantībhyaḥ
Genitivecaṭantyāḥ caṭantyoḥ caṭantīnām
Locativecaṭantyām caṭantyoḥ caṭantīṣu

Compound caṭanti - caṭantī -

Adverb -caṭanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria