Declension table of ?caṭanīya

Deva

MasculineSingularDualPlural
Nominativecaṭanīyaḥ caṭanīyau caṭanīyāḥ
Vocativecaṭanīya caṭanīyau caṭanīyāḥ
Accusativecaṭanīyam caṭanīyau caṭanīyān
Instrumentalcaṭanīyena caṭanīyābhyām caṭanīyaiḥ caṭanīyebhiḥ
Dativecaṭanīyāya caṭanīyābhyām caṭanīyebhyaḥ
Ablativecaṭanīyāt caṭanīyābhyām caṭanīyebhyaḥ
Genitivecaṭanīyasya caṭanīyayoḥ caṭanīyānām
Locativecaṭanīye caṭanīyayoḥ caṭanīyeṣu

Compound caṭanīya -

Adverb -caṭanīyam -caṭanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria