सुबन्तावली ?चटकिका

Roma

स्त्रीएकद्विबहु
प्रथमाचटकिका चटकिके चटकिकाः
सम्बोधनम्चटकिके चटकिके चटकिकाः
द्वितीयाचटकिकाम् चटकिके चटकिकाः
तृतीयाचटकिकया चटकिकाभ्याम् चटकिकाभिः
चतुर्थीचटकिकायै चटकिकाभ्याम् चटकिकाभ्यः
पञ्चमीचटकिकायाः चटकिकाभ्याम् चटकिकाभ्यः
षष्ठीचटकिकायाः चटकिकयोः चटकिकानाम्
सप्तमीचटकिकायाम् चटकिकयोः चटकिकासु

अव्यय ॰चटकिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria