सुबन्तावली ?चटकका

Roma

स्त्रीएकद्विबहु
प्रथमाचटकका चटकके चटककाः
सम्बोधनम्चटकके चटकके चटककाः
द्वितीयाचटककाम् चटकके चटककाः
तृतीयाचटककया चटककाभ्याम् चटककाभिः
चतुर्थीचटककायै चटककाभ्याम् चटककाभ्यः
पञ्चमीचटककायाः चटककाभ्याम् चटककाभ्यः
षष्ठीचटककायाः चटककयोः चटककानाम्
सप्तमीचटककायाम् चटककयोः चटककासु

अव्यय ॰चटककम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria