सुबन्तावली चटक

Roma

पुमान्एकद्विबहु
प्रथमाचटकः चटकौ चटकाः
सम्बोधनम्चटक चटकौ चटकाः
द्वितीयाचटकम् चटकौ चटकान्
तृतीयाचटकेन चटकाभ्याम् चटकैः चटकेभिः
चतुर्थीचटकाय चटकाभ्याम् चटकेभ्यः
पञ्चमीचटकात् चटकाभ्याम् चटकेभ्यः
षष्ठीचटकस्य चटकयोः चटकानाम्
सप्तमीचटके चटकयोः चटकेषु

समास चटक

अव्यय ॰चटकम् ॰चटकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria