Declension table of caṭaka

Deva

MasculineSingularDualPlural
Nominativecaṭakaḥ caṭakau caṭakāḥ
Vocativecaṭaka caṭakau caṭakāḥ
Accusativecaṭakam caṭakau caṭakān
Instrumentalcaṭakena caṭakābhyām caṭakaiḥ caṭakebhiḥ
Dativecaṭakāya caṭakābhyām caṭakebhyaḥ
Ablativecaṭakāt caṭakābhyām caṭakebhyaḥ
Genitivecaṭakasya caṭakayoḥ caṭakānām
Locativecaṭake caṭakayoḥ caṭakeṣu

Compound caṭaka -

Adverb -caṭakam -caṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria