सुबन्तावली ?चटचटायित

Roma

नपुंसकम्एकद्विबहु
प्रथमाचटचटायितम् चटचटायिते चटचटायितानि
सम्बोधनम्चटचटायित चटचटायिते चटचटायितानि
द्वितीयाचटचटायितम् चटचटायिते चटचटायितानि
तृतीयाचटचटायितेन चटचटायिताभ्याम् चटचटायितैः
चतुर्थीचटचटायिताय चटचटायिताभ्याम् चटचटायितेभ्यः
पञ्चमीचटचटायितात् चटचटायिताभ्याम् चटचटायितेभ्यः
षष्ठीचटचटायितस्य चटचटायितयोः चटचटायितानाम्
सप्तमीचटचटायिते चटचटायितयोः चटचटायितेषु

समास चटचटायित

अव्यय ॰चटचटायितम् ॰चटचटायितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria