सुबन्तावली ?चटचटायन

Roma

नपुंसकम्एकद्विबहु
प्रथमाचटचटायनम् चटचटायने चटचटायनानि
सम्बोधनम्चटचटायन चटचटायने चटचटायनानि
द्वितीयाचटचटायनम् चटचटायने चटचटायनानि
तृतीयाचटचटायनेन चटचटायनाभ्याम् चटचटायनैः
चतुर्थीचटचटायनाय चटचटायनाभ्याम् चटचटायनेभ्यः
पञ्चमीचटचटायनात् चटचटायनाभ्याम् चटचटायनेभ्यः
षष्ठीचटचटायनस्य चटचटायनयोः चटचटायनानाम्
सप्तमीचटचटायने चटचटायनयोः चटचटायनेषु

समास चटचटायन

अव्यय ॰चटचटायनम् ॰चटचटायनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria