सुबन्तावली ?चषत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाचषत् चषन्ती चषती चषन्ति
सम्बोधनम्चषत् चषन्ती चषती चषन्ति
द्वितीयाचषत् चषन्ती चषती चषन्ति
तृतीयाचषता चषद्भ्याम् चषद्भिः
चतुर्थीचषते चषद्भ्याम् चषद्भ्यः
पञ्चमीचषतः चषद्भ्याम् चषद्भ्यः
षष्ठीचषतः चषतोः चषताम्
सप्तमीचषति चषतोः चषत्सु

अव्यय ॰चषतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria