सुबन्तावली ?चषत्

Roma

पुमान्एकद्विबहु
प्रथमाचषन् चषन्तौ चषन्तः
सम्बोधनम्चषन् चषन्तौ चषन्तः
द्वितीयाचषन्तम् चषन्तौ चषतः
तृतीयाचषता चषद्भ्याम् चषद्भिः
चतुर्थीचषते चषद्भ्याम् चषद्भ्यः
पञ्चमीचषतः चषद्भ्याम् चषद्भ्यः
षष्ठीचषतः चषतोः चषताम्
सप्तमीचषति चषतोः चषत्सु

समास चषत्

अव्यय ॰चषन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria