Declension table of caṣaka

Deva

MasculineSingularDualPlural
Nominativecaṣakaḥ caṣakau caṣakāḥ
Vocativecaṣaka caṣakau caṣakāḥ
Accusativecaṣakam caṣakau caṣakān
Instrumentalcaṣakeṇa caṣakābhyām caṣakaiḥ caṣakebhiḥ
Dativecaṣakāya caṣakābhyām caṣakebhyaḥ
Ablativecaṣakāt caṣakābhyām caṣakebhyaḥ
Genitivecaṣakasya caṣakayoḥ caṣakāṇām
Locativecaṣake caṣakayoḥ caṣakeṣu

Compound caṣaka -

Adverb -caṣakam -caṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria