सुबन्तावली ?चषणीय

Roma

पुमान्एकद्विबहु
प्रथमाचषणीयः चषणीयौ चषणीयाः
सम्बोधनम्चषणीय चषणीयौ चषणीयाः
द्वितीयाचषणीयम् चषणीयौ चषणीयान्
तृतीयाचषणीयेन चषणीयाभ्याम् चषणीयैः चषणीयेभिः
चतुर्थीचषणीयाय चषणीयाभ्याम् चषणीयेभ्यः
पञ्चमीचषणीयात् चषणीयाभ्याम् चषणीयेभ्यः
षष्ठीचषणीयस्य चषणीययोः चषणीयानाम्
सप्तमीचषणीये चषणीययोः चषणीयेषु

समास चषणीय

अव्यय ॰चषणीयम् ॰चषणीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria