सुबन्तावली ?चणत्

Roma

पुमान्एकद्विबहु
प्रथमाचणन् चणन्तौ चणन्तः
सम्बोधनम्चणन् चणन्तौ चणन्तः
द्वितीयाचणन्तम् चणन्तौ चणतः
तृतीयाचणता चणद्भ्याम् चणद्भिः
चतुर्थीचणते चणद्भ्याम् चणद्भ्यः
पञ्चमीचणतः चणद्भ्याम् चणद्भ्यः
षष्ठीचणतः चणतोः चणताम्
सप्तमीचणति चणतोः चणत्सु

समास चणत्

अव्यय ॰चणन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria