सुबन्तावली ?चणकाम्लवार्

Roma

नपुंसकम्एकद्विबहु
प्रथमाचणकाम्लवाः चणकाम्लवारी चणकाम्लवांरि
सम्बोधनम्चणकाम्लवाः चणकाम्लवारी चणकाम्लवांरि
द्वितीयाचणकाम्लवाः चणकाम्लवारी चणकाम्लवांरि
तृतीयाचणकाम्लवारा चणकाम्लवार्भ्याम् चणकाम्लवार्भिः
चतुर्थीचणकाम्लवारे चणकाम्लवार्भ्याम् चणकाम्लवार्भ्यः
पञ्चमीचणकाम्लवारः चणकाम्लवार्भ्याम् चणकाम्लवार्भ्यः
षष्ठीचणकाम्लवारः चणकाम्लवारोः चणकाम्लवाराम्
सप्तमीचणकाम्लवारि चणकाम्लवारोः चणकाम्लवार्षु

समास चणकाम्लवार्

अव्यय ॰चणकाम्लवार्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria