सुबन्तावली ?चणका

Roma

स्त्रीएकद्विबहु
प्रथमाचणका चणके चणकाः
सम्बोधनम्चणके चणके चणकाः
द्वितीयाचणकाम् चणके चणकाः
तृतीयाचणकया चणकाभ्याम् चणकाभिः
चतुर्थीचणकायै चणकाभ्याम् चणकाभ्यः
पञ्चमीचणकायाः चणकाभ्याम् चणकाभ्यः
षष्ठीचणकायाः चणकयोः चणकानाम्
सप्तमीचणकायाम् चणकयोः चणकासु

अव्यय ॰चणकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria