सुबन्तावली ?चणद्रुम

Roma

पुमान्एकद्विबहु
प्रथमाचणद्रुमः चणद्रुमौ चणद्रुमाः
सम्बोधनम्चणद्रुम चणद्रुमौ चणद्रुमाः
द्वितीयाचणद्रुमम् चणद्रुमौ चणद्रुमान्
तृतीयाचणद्रुमेण चणद्रुमाभ्याम् चणद्रुमैः चणद्रुमेभिः
चतुर्थीचणद्रुमाय चणद्रुमाभ्याम् चणद्रुमेभ्यः
पञ्चमीचणद्रुमात् चणद्रुमाभ्याम् चणद्रुमेभ्यः
षष्ठीचणद्रुमस्य चणद्रुमयोः चणद्रुमाणाम्
सप्तमीचणद्रुमे चणद्रुमयोः चणद्रुमेषु

समास चणद्रुम

अव्यय ॰चणद्रुमम् ॰चणद्रुमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria