Declension table of ?caṇḍitavya

Deva

NeuterSingularDualPlural
Nominativecaṇḍitavyam caṇḍitavye caṇḍitavyāni
Vocativecaṇḍitavya caṇḍitavye caṇḍitavyāni
Accusativecaṇḍitavyam caṇḍitavye caṇḍitavyāni
Instrumentalcaṇḍitavyena caṇḍitavyābhyām caṇḍitavyaiḥ
Dativecaṇḍitavyāya caṇḍitavyābhyām caṇḍitavyebhyaḥ
Ablativecaṇḍitavyāt caṇḍitavyābhyām caṇḍitavyebhyaḥ
Genitivecaṇḍitavyasya caṇḍitavyayoḥ caṇḍitavyānām
Locativecaṇḍitavye caṇḍitavyayoḥ caṇḍitavyeṣu

Compound caṇḍitavya -

Adverb -caṇḍitavyam -caṇḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria