Declension table of ?caṇḍitavya

Deva

MasculineSingularDualPlural
Nominativecaṇḍitavyaḥ caṇḍitavyau caṇḍitavyāḥ
Vocativecaṇḍitavya caṇḍitavyau caṇḍitavyāḥ
Accusativecaṇḍitavyam caṇḍitavyau caṇḍitavyān
Instrumentalcaṇḍitavyena caṇḍitavyābhyām caṇḍitavyaiḥ caṇḍitavyebhiḥ
Dativecaṇḍitavyāya caṇḍitavyābhyām caṇḍitavyebhyaḥ
Ablativecaṇḍitavyāt caṇḍitavyābhyām caṇḍitavyebhyaḥ
Genitivecaṇḍitavyasya caṇḍitavyayoḥ caṇḍitavyānām
Locativecaṇḍitavye caṇḍitavyayoḥ caṇḍitavyeṣu

Compound caṇḍitavya -

Adverb -caṇḍitavyam -caṇḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria