Declension table of ?caṇḍitā

Deva

FeminineSingularDualPlural
Nominativecaṇḍitā caṇḍite caṇḍitāḥ
Vocativecaṇḍite caṇḍite caṇḍitāḥ
Accusativecaṇḍitām caṇḍite caṇḍitāḥ
Instrumentalcaṇḍitayā caṇḍitābhyām caṇḍitābhiḥ
Dativecaṇḍitāyai caṇḍitābhyām caṇḍitābhyaḥ
Ablativecaṇḍitāyāḥ caṇḍitābhyām caṇḍitābhyaḥ
Genitivecaṇḍitāyāḥ caṇḍitayoḥ caṇḍitānām
Locativecaṇḍitāyām caṇḍitayoḥ caṇḍitāsu

Adverb -caṇḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria