Declension table of caṇḍita

Deva

NeuterSingularDualPlural
Nominativecaṇḍitam caṇḍite caṇḍitāni
Vocativecaṇḍita caṇḍite caṇḍitāni
Accusativecaṇḍitam caṇḍite caṇḍitāni
Instrumentalcaṇḍitena caṇḍitābhyām caṇḍitaiḥ
Dativecaṇḍitāya caṇḍitābhyām caṇḍitebhyaḥ
Ablativecaṇḍitāt caṇḍitābhyām caṇḍitebhyaḥ
Genitivecaṇḍitasya caṇḍitayoḥ caṇḍitānām
Locativecaṇḍite caṇḍitayoḥ caṇḍiteṣu

Compound caṇḍita -

Adverb -caṇḍitam -caṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria