Declension table of caṇḍita

Deva

MasculineSingularDualPlural
Nominativecaṇḍitaḥ caṇḍitau caṇḍitāḥ
Vocativecaṇḍita caṇḍitau caṇḍitāḥ
Accusativecaṇḍitam caṇḍitau caṇḍitān
Instrumentalcaṇḍitena caṇḍitābhyām caṇḍitaiḥ caṇḍitebhiḥ
Dativecaṇḍitāya caṇḍitābhyām caṇḍitebhyaḥ
Ablativecaṇḍitāt caṇḍitābhyām caṇḍitebhyaḥ
Genitivecaṇḍitasya caṇḍitayoḥ caṇḍitānām
Locativecaṇḍite caṇḍitayoḥ caṇḍiteṣu

Compound caṇḍita -

Adverb -caṇḍitam -caṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria