सुबन्तावली ?चण्डिकघण्ट

Roma

पुमान्एकद्विबहु
प्रथमाचण्डिकघण्टः चण्डिकघण्टौ चण्डिकघण्टाः
सम्बोधनम्चण्डिकघण्ट चण्डिकघण्टौ चण्डिकघण्टाः
द्वितीयाचण्डिकघण्टम् चण्डिकघण्टौ चण्डिकघण्टान्
तृतीयाचण्डिकघण्टेन चण्डिकघण्टाभ्याम् चण्डिकघण्टैः चण्डिकघण्टेभिः
चतुर्थीचण्डिकघण्टाय चण्डिकघण्टाभ्याम् चण्डिकघण्टेभ्यः
पञ्चमीचण्डिकघण्टात् चण्डिकघण्टाभ्याम् चण्डिकघण्टेभ्यः
षष्ठीचण्डिकघण्टस्य चण्डिकघण्टयोः चण्डिकघण्टानाम्
सप्तमीचण्डिकघण्टे चण्डिकघण्टयोः चण्डिकघण्टेषु

समास चण्डिकघण्ट

अव्यय ॰चण्डिकघण्टम् ॰चण्डिकघण्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria