सुबन्तावली ?चण्डिकामाहात्म्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाचण्डिकामाहात्म्यम् चण्डिकामाहात्म्ये चण्डिकामाहात्म्यानि
सम्बोधनम्चण्डिकामाहात्म्य चण्डिकामाहात्म्ये चण्डिकामाहात्म्यानि
द्वितीयाचण्डिकामाहात्म्यम् चण्डिकामाहात्म्ये चण्डिकामाहात्म्यानि
तृतीयाचण्डिकामाहात्म्येन चण्डिकामाहात्म्याभ्याम् चण्डिकामाहात्म्यैः
चतुर्थीचण्डिकामाहात्म्याय चण्डिकामाहात्म्याभ्याम् चण्डिकामाहात्म्येभ्यः
पञ्चमीचण्डिकामाहात्म्यात् चण्डिकामाहात्म्याभ्याम् चण्डिकामाहात्म्येभ्यः
षष्ठीचण्डिकामाहात्म्यस्य चण्डिकामाहात्म्ययोः चण्डिकामाहात्म्यानाम्
सप्तमीचण्डिकामाहात्म्ये चण्डिकामाहात्म्ययोः चण्डिकामाहात्म्येषु

समास चण्डिकामाहात्म्य

अव्यय ॰चण्डिकामाहात्म्यम् ॰चण्डिकामाहात्म्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria