Declension table of caṇḍīśataka

Deva

NeuterSingularDualPlural
Nominativecaṇḍīśatakam caṇḍīśatake caṇḍīśatakāni
Vocativecaṇḍīśataka caṇḍīśatake caṇḍīśatakāni
Accusativecaṇḍīśatakam caṇḍīśatake caṇḍīśatakāni
Instrumentalcaṇḍīśatakena caṇḍīśatakābhyām caṇḍīśatakaiḥ
Dativecaṇḍīśatakāya caṇḍīśatakābhyām caṇḍīśatakebhyaḥ
Ablativecaṇḍīśatakāt caṇḍīśatakābhyām caṇḍīśatakebhyaḥ
Genitivecaṇḍīśatakasya caṇḍīśatakayoḥ caṇḍīśatakānām
Locativecaṇḍīśatake caṇḍīśatakayoḥ caṇḍīśatakeṣu

Compound caṇḍīśataka -

Adverb -caṇḍīśatakam -caṇḍīśatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria