सुबन्तावली ?चण्डीकुचपञ्चशती

Roma

स्त्रीएकद्विबहु
प्रथमाचण्डीकुचपञ्चशती चण्डीकुचपञ्चशत्यौ चण्डीकुचपञ्चशत्यः
सम्बोधनम्चण्डीकुचपञ्चशति चण्डीकुचपञ्चशत्यौ चण्डीकुचपञ्चशत्यः
द्वितीयाचण्डीकुचपञ्चशतीम् चण्डीकुचपञ्चशत्यौ चण्डीकुचपञ्चशतीः
तृतीयाचण्डीकुचपञ्चशत्या चण्डीकुचपञ्चशतीभ्याम् चण्डीकुचपञ्चशतीभिः
चतुर्थीचण्डीकुचपञ्चशत्यै चण्डीकुचपञ्चशतीभ्याम् चण्डीकुचपञ्चशतीभ्यः
पञ्चमीचण्डीकुचपञ्चशत्याः चण्डीकुचपञ्चशतीभ्याम् चण्डीकुचपञ्चशतीभ्यः
षष्ठीचण्डीकुचपञ्चशत्याः चण्डीकुचपञ्चशत्योः चण्डीकुचपञ्चशतीनाम्
सप्तमीचण्डीकुचपञ्चशत्याम् चण्डीकुचपञ्चशत्योः चण्डीकुचपञ्चशतीषु

समास चण्डीकुचपञ्चशति चण्डीकुचपञ्चशती

अव्यय ॰चण्डीकुचपञ्चशति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria