Declension table of ?caṇḍī_1

Deva

FeminineSingularDualPlural
Nominativecaṇḍī caṇḍyau caṇḍyaḥ
Vocativecaṇḍi caṇḍyau caṇḍyaḥ
Accusativecaṇḍīm caṇḍyau caṇḍīḥ
Instrumentalcaṇḍyā caṇḍībhyām caṇḍībhiḥ
Dativecaṇḍyai caṇḍībhyām caṇḍībhyaḥ
Ablativecaṇḍyāḥ caṇḍībhyām caṇḍībhyaḥ
Genitivecaṇḍyāḥ caṇḍyoḥ caṇḍīnām
Locativecaṇḍyām caṇḍyoḥ caṇḍīṣu

Compound caṇḍi - caṇḍī -

Adverb -caṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria