Declension table of ?caṇḍiṣyat

Deva

NeuterSingularDualPlural
Nominativecaṇḍiṣyat caṇḍiṣyantī caṇḍiṣyatī caṇḍiṣyanti
Vocativecaṇḍiṣyat caṇḍiṣyantī caṇḍiṣyatī caṇḍiṣyanti
Accusativecaṇḍiṣyat caṇḍiṣyantī caṇḍiṣyatī caṇḍiṣyanti
Instrumentalcaṇḍiṣyatā caṇḍiṣyadbhyām caṇḍiṣyadbhiḥ
Dativecaṇḍiṣyate caṇḍiṣyadbhyām caṇḍiṣyadbhyaḥ
Ablativecaṇḍiṣyataḥ caṇḍiṣyadbhyām caṇḍiṣyadbhyaḥ
Genitivecaṇḍiṣyataḥ caṇḍiṣyatoḥ caṇḍiṣyatām
Locativecaṇḍiṣyati caṇḍiṣyatoḥ caṇḍiṣyatsu

Adverb -caṇḍiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria