Declension table of ?caṇḍiṣyat

Deva

MasculineSingularDualPlural
Nominativecaṇḍiṣyan caṇḍiṣyantau caṇḍiṣyantaḥ
Vocativecaṇḍiṣyan caṇḍiṣyantau caṇḍiṣyantaḥ
Accusativecaṇḍiṣyantam caṇḍiṣyantau caṇḍiṣyataḥ
Instrumentalcaṇḍiṣyatā caṇḍiṣyadbhyām caṇḍiṣyadbhiḥ
Dativecaṇḍiṣyate caṇḍiṣyadbhyām caṇḍiṣyadbhyaḥ
Ablativecaṇḍiṣyataḥ caṇḍiṣyadbhyām caṇḍiṣyadbhyaḥ
Genitivecaṇḍiṣyataḥ caṇḍiṣyatoḥ caṇḍiṣyatām
Locativecaṇḍiṣyati caṇḍiṣyatoḥ caṇḍiṣyatsu

Compound caṇḍiṣyat -

Adverb -caṇḍiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria