Declension table of ?caṇḍiṣyantī

Deva

FeminineSingularDualPlural
Nominativecaṇḍiṣyantī caṇḍiṣyantyau caṇḍiṣyantyaḥ
Vocativecaṇḍiṣyanti caṇḍiṣyantyau caṇḍiṣyantyaḥ
Accusativecaṇḍiṣyantīm caṇḍiṣyantyau caṇḍiṣyantīḥ
Instrumentalcaṇḍiṣyantyā caṇḍiṣyantībhyām caṇḍiṣyantībhiḥ
Dativecaṇḍiṣyantyai caṇḍiṣyantībhyām caṇḍiṣyantībhyaḥ
Ablativecaṇḍiṣyantyāḥ caṇḍiṣyantībhyām caṇḍiṣyantībhyaḥ
Genitivecaṇḍiṣyantyāḥ caṇḍiṣyantyoḥ caṇḍiṣyantīnām
Locativecaṇḍiṣyantyām caṇḍiṣyantyoḥ caṇḍiṣyantīṣu

Compound caṇḍiṣyanti - caṇḍiṣyantī -

Adverb -caṇḍiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria