Declension table of ?caṇḍiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativecaṇḍiṣyamāṇā caṇḍiṣyamāṇe caṇḍiṣyamāṇāḥ
Vocativecaṇḍiṣyamāṇe caṇḍiṣyamāṇe caṇḍiṣyamāṇāḥ
Accusativecaṇḍiṣyamāṇām caṇḍiṣyamāṇe caṇḍiṣyamāṇāḥ
Instrumentalcaṇḍiṣyamāṇayā caṇḍiṣyamāṇābhyām caṇḍiṣyamāṇābhiḥ
Dativecaṇḍiṣyamāṇāyai caṇḍiṣyamāṇābhyām caṇḍiṣyamāṇābhyaḥ
Ablativecaṇḍiṣyamāṇāyāḥ caṇḍiṣyamāṇābhyām caṇḍiṣyamāṇābhyaḥ
Genitivecaṇḍiṣyamāṇāyāḥ caṇḍiṣyamāṇayoḥ caṇḍiṣyamāṇānām
Locativecaṇḍiṣyamāṇāyām caṇḍiṣyamāṇayoḥ caṇḍiṣyamāṇāsu

Adverb -caṇḍiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria