Declension table of ?caṇḍiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativecaṇḍiṣyamāṇam caṇḍiṣyamāṇe caṇḍiṣyamāṇāni
Vocativecaṇḍiṣyamāṇa caṇḍiṣyamāṇe caṇḍiṣyamāṇāni
Accusativecaṇḍiṣyamāṇam caṇḍiṣyamāṇe caṇḍiṣyamāṇāni
Instrumentalcaṇḍiṣyamāṇena caṇḍiṣyamāṇābhyām caṇḍiṣyamāṇaiḥ
Dativecaṇḍiṣyamāṇāya caṇḍiṣyamāṇābhyām caṇḍiṣyamāṇebhyaḥ
Ablativecaṇḍiṣyamāṇāt caṇḍiṣyamāṇābhyām caṇḍiṣyamāṇebhyaḥ
Genitivecaṇḍiṣyamāṇasya caṇḍiṣyamāṇayoḥ caṇḍiṣyamāṇānām
Locativecaṇḍiṣyamāṇe caṇḍiṣyamāṇayoḥ caṇḍiṣyamāṇeṣu

Compound caṇḍiṣyamāṇa -

Adverb -caṇḍiṣyamāṇam -caṇḍiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria