Declension table of caṇḍeśānugraha

Deva

MasculineSingularDualPlural
Nominativecaṇḍeśānugrahaḥ caṇḍeśānugrahau caṇḍeśānugrahāḥ
Vocativecaṇḍeśānugraha caṇḍeśānugrahau caṇḍeśānugrahāḥ
Accusativecaṇḍeśānugraham caṇḍeśānugrahau caṇḍeśānugrahān
Instrumentalcaṇḍeśānugraheṇa caṇḍeśānugrahābhyām caṇḍeśānugrahaiḥ caṇḍeśānugrahebhiḥ
Dativecaṇḍeśānugrahāya caṇḍeśānugrahābhyām caṇḍeśānugrahebhyaḥ
Ablativecaṇḍeśānugrahāt caṇḍeśānugrahābhyām caṇḍeśānugrahebhyaḥ
Genitivecaṇḍeśānugrahasya caṇḍeśānugrahayoḥ caṇḍeśānugrahāṇām
Locativecaṇḍeśānugrahe caṇḍeśānugrahayoḥ caṇḍeśānugraheṣu

Compound caṇḍeśānugraha -

Adverb -caṇḍeśānugraham -caṇḍeśānugrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria