Declension table of caṇḍeśa

Deva

MasculineSingularDualPlural
Nominativecaṇḍeśaḥ caṇḍeśau caṇḍeśāḥ
Vocativecaṇḍeśa caṇḍeśau caṇḍeśāḥ
Accusativecaṇḍeśam caṇḍeśau caṇḍeśān
Instrumentalcaṇḍeśena caṇḍeśābhyām caṇḍeśaiḥ caṇḍeśebhiḥ
Dativecaṇḍeśāya caṇḍeśābhyām caṇḍeśebhyaḥ
Ablativecaṇḍeśāt caṇḍeśābhyām caṇḍeśebhyaḥ
Genitivecaṇḍeśasya caṇḍeśayoḥ caṇḍeśānām
Locativecaṇḍeśe caṇḍeśayoḥ caṇḍeśeṣu

Compound caṇḍeśa -

Adverb -caṇḍeśam -caṇḍeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria