Declension table of ?caṇḍat

Deva

MasculineSingularDualPlural
Nominativecaṇḍan caṇḍantau caṇḍantaḥ
Vocativecaṇḍan caṇḍantau caṇḍantaḥ
Accusativecaṇḍantam caṇḍantau caṇḍataḥ
Instrumentalcaṇḍatā caṇḍadbhyām caṇḍadbhiḥ
Dativecaṇḍate caṇḍadbhyām caṇḍadbhyaḥ
Ablativecaṇḍataḥ caṇḍadbhyām caṇḍadbhyaḥ
Genitivecaṇḍataḥ caṇḍatoḥ caṇḍatām
Locativecaṇḍati caṇḍatoḥ caṇḍatsu

Compound caṇḍat -

Adverb -caṇḍantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria