सुबन्तावली ?चण्डरश्मि

Roma

पुमान्एकद्विबहु
प्रथमाचण्डरश्मिः चण्डरश्मी चण्डरश्मयः
सम्बोधनम्चण्डरश्मे चण्डरश्मी चण्डरश्मयः
द्वितीयाचण्डरश्मिम् चण्डरश्मी चण्डरश्मीन्
तृतीयाचण्डरश्मिना चण्डरश्मिभ्याम् चण्डरश्मिभिः
चतुर्थीचण्डरश्मये चण्डरश्मिभ्याम् चण्डरश्मिभ्यः
पञ्चमीचण्डरश्मेः चण्डरश्मिभ्याम् चण्डरश्मिभ्यः
षष्ठीचण्डरश्मेः चण्डरश्म्योः चण्डरश्मीनाम्
सप्तमीचण्डरश्मौ चण्डरश्म्योः चण्डरश्मिषु

समास चण्डरश्मि

अव्यय ॰चण्डरश्मि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria