Declension table of ?caṇḍantī

Deva

FeminineSingularDualPlural
Nominativecaṇḍantī caṇḍantyau caṇḍantyaḥ
Vocativecaṇḍanti caṇḍantyau caṇḍantyaḥ
Accusativecaṇḍantīm caṇḍantyau caṇḍantīḥ
Instrumentalcaṇḍantyā caṇḍantībhyām caṇḍantībhiḥ
Dativecaṇḍantyai caṇḍantībhyām caṇḍantībhyaḥ
Ablativecaṇḍantyāḥ caṇḍantībhyām caṇḍantībhyaḥ
Genitivecaṇḍantyāḥ caṇḍantyoḥ caṇḍantīnām
Locativecaṇḍantyām caṇḍantyoḥ caṇḍantīṣu

Compound caṇḍanti - caṇḍantī -

Adverb -caṇḍanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria