Declension table of ?caṇḍamānā

Deva

FeminineSingularDualPlural
Nominativecaṇḍamānā caṇḍamāne caṇḍamānāḥ
Vocativecaṇḍamāne caṇḍamāne caṇḍamānāḥ
Accusativecaṇḍamānām caṇḍamāne caṇḍamānāḥ
Instrumentalcaṇḍamānayā caṇḍamānābhyām caṇḍamānābhiḥ
Dativecaṇḍamānāyai caṇḍamānābhyām caṇḍamānābhyaḥ
Ablativecaṇḍamānāyāḥ caṇḍamānābhyām caṇḍamānābhyaḥ
Genitivecaṇḍamānāyāḥ caṇḍamānayoḥ caṇḍamānānām
Locativecaṇḍamānāyām caṇḍamānayoḥ caṇḍamānāsu

Adverb -caṇḍamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria