Declension table of ?caṇḍamāna

Deva

MasculineSingularDualPlural
Nominativecaṇḍamānaḥ caṇḍamānau caṇḍamānāḥ
Vocativecaṇḍamāna caṇḍamānau caṇḍamānāḥ
Accusativecaṇḍamānam caṇḍamānau caṇḍamānān
Instrumentalcaṇḍamānena caṇḍamānābhyām caṇḍamānaiḥ caṇḍamānebhiḥ
Dativecaṇḍamānāya caṇḍamānābhyām caṇḍamānebhyaḥ
Ablativecaṇḍamānāt caṇḍamānābhyām caṇḍamānebhyaḥ
Genitivecaṇḍamānasya caṇḍamānayoḥ caṇḍamānānām
Locativecaṇḍamāne caṇḍamānayoḥ caṇḍamāneṣu

Compound caṇḍamāna -

Adverb -caṇḍamānam -caṇḍamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria