सुबन्तावली ?चण्डकापालिक

Roma

पुमान्एकद्विबहु
प्रथमाचण्डकापालिकः चण्डकापालिकौ चण्डकापालिकाः
सम्बोधनम्चण्डकापालिक चण्डकापालिकौ चण्डकापालिकाः
द्वितीयाचण्डकापालिकम् चण्डकापालिकौ चण्डकापालिकान्
तृतीयाचण्डकापालिकेन चण्डकापालिकाभ्याम् चण्डकापालिकैः चण्डकापालिकेभिः
चतुर्थीचण्डकापालिकाय चण्डकापालिकाभ्याम् चण्डकापालिकेभ्यः
पञ्चमीचण्डकापालिकात् चण्डकापालिकाभ्याम् चण्डकापालिकेभ्यः
षष्ठीचण्डकापालिकस्य चण्डकापालिकयोः चण्डकापालिकानाम्
सप्तमीचण्डकापालिके चण्डकापालिकयोः चण्डकापालिकेषु

समास चण्डकापालिक

अव्यय ॰चण्डकापालिकम् ॰चण्डकापालिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria