Declension table of caṇḍaghoṣa

Deva

MasculineSingularDualPlural
Nominativecaṇḍaghoṣaḥ caṇḍaghoṣau caṇḍaghoṣāḥ
Vocativecaṇḍaghoṣa caṇḍaghoṣau caṇḍaghoṣāḥ
Accusativecaṇḍaghoṣam caṇḍaghoṣau caṇḍaghoṣān
Instrumentalcaṇḍaghoṣeṇa caṇḍaghoṣābhyām caṇḍaghoṣaiḥ caṇḍaghoṣebhiḥ
Dativecaṇḍaghoṣāya caṇḍaghoṣābhyām caṇḍaghoṣebhyaḥ
Ablativecaṇḍaghoṣāt caṇḍaghoṣābhyām caṇḍaghoṣebhyaḥ
Genitivecaṇḍaghoṣasya caṇḍaghoṣayoḥ caṇḍaghoṣāṇām
Locativecaṇḍaghoṣe caṇḍaghoṣayoḥ caṇḍaghoṣeṣu

Compound caṇḍaghoṣa -

Adverb -caṇḍaghoṣam -caṇḍaghoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria