Declension table of caṇḍālī

Deva

FeminineSingularDualPlural
Nominativecaṇḍālī caṇḍālyau caṇḍālyaḥ
Vocativecaṇḍāli caṇḍālyau caṇḍālyaḥ
Accusativecaṇḍālīm caṇḍālyau caṇḍālīḥ
Instrumentalcaṇḍālyā caṇḍālībhyām caṇḍālībhiḥ
Dativecaṇḍālyai caṇḍālībhyām caṇḍālībhyaḥ
Ablativecaṇḍālyāḥ caṇḍālībhyām caṇḍālībhyaḥ
Genitivecaṇḍālyāḥ caṇḍālyoḥ caṇḍālīnām
Locativecaṇḍālyām caṇḍālyoḥ caṇḍālīṣu

Compound caṇḍāli - caṇḍālī -

Adverb -caṇḍāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria