Declension table of caṇḍālatva

Deva

NeuterSingularDualPlural
Nominativecaṇḍālatvam caṇḍālatve caṇḍālatvāni
Vocativecaṇḍālatva caṇḍālatve caṇḍālatvāni
Accusativecaṇḍālatvam caṇḍālatve caṇḍālatvāni
Instrumentalcaṇḍālatvena caṇḍālatvābhyām caṇḍālatvaiḥ
Dativecaṇḍālatvāya caṇḍālatvābhyām caṇḍālatvebhyaḥ
Ablativecaṇḍālatvāt caṇḍālatvābhyām caṇḍālatvebhyaḥ
Genitivecaṇḍālatvasya caṇḍālatvayoḥ caṇḍālatvānām
Locativecaṇḍālatve caṇḍālatvayoḥ caṇḍālatveṣu

Compound caṇḍālatva -

Adverb -caṇḍālatvam -caṇḍālatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria